पिठित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिठितम्
पिठिते
पिठितानि
सम्बोधन
पिठित
पिठिते
पिठितानि
द्वितीया
पिठितम्
पिठिते
पिठितानि
तृतीया
पिठितेन
पिठिताभ्याम्
पिठितैः
चतुर्थी
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
पञ्चमी
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
षष्ठी
पिठितस्य
पिठितयोः
पिठितानाम्
सप्तमी
पिठिते
पिठितयोः
पिठितेषु
 
एक
द्वि
बहु
प्रथमा
पिठितम्
पिठिते
पिठितानि
सम्बोधन
पिठित
पिठिते
पिठितानि
द्वितीया
पिठितम्
पिठिते
पिठितानि
तृतीया
पिठितेन
पिठिताभ्याम्
पिठितैः
चतुर्थी
पिठिताय
पिठिताभ्याम्
पिठितेभ्यः
पञ्चमी
पिठितात् / पिठिताद्
पिठिताभ्याम्
पिठितेभ्यः
षष्ठी
पिठितस्य
पिठितयोः
पिठितानाम्
सप्तमी
पिठिते
पिठितयोः
पिठितेषु


अन्याः