पिठिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पिठिता
पिठिते
पिठिताः
सम्बोधन
पिठिते
पिठिते
पिठिताः
द्वितीया
पिठिताम्
पिठिते
पिठिताः
तृतीया
पिठितया
पिठिताभ्याम्
पिठिताभिः
चतुर्थी
पिठितायै
पिठिताभ्याम्
पिठिताभ्यः
पञ्चमी
पिठितायाः
पिठिताभ्याम्
पिठिताभ्यः
षष्ठी
पिठितायाः
पिठितयोः
पिठितानाम्
सप्तमी
पिठितायाम्
पिठितयोः
पिठितासु
 
एक
द्वि
बहु
प्रथमा
पिठिता
पिठिते
पिठिताः
सम्बोधन
पिठिते
पिठिते
पिठिताः
द्वितीया
पिठिताम्
पिठिते
पिठिताः
तृतीया
पिठितया
पिठिताभ्याम्
पिठिताभिः
चतुर्थी
पिठितायै
पिठिताभ्याम्
पिठिताभ्यः
पञ्चमी
पिठितायाः
पिठिताभ्याम्
पिठिताभ्यः
षष्ठी
पिठितायाः
पिठितयोः
पिठितानाम्
सप्तमी
पिठितायाम्
पिठितयोः
पिठितासु


अन्याः