पार्श्ववत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्श्ववान्
पार्श्ववन्तौ
पार्श्ववन्तः
सम्बोधन
पार्श्ववन्
पार्श्ववन्तौ
पार्श्ववन्तः
द्वितीया
पार्श्ववन्तम्
पार्श्ववन्तौ
पार्श्ववतः
तृतीया
पार्श्ववता
पार्श्ववद्भ्याम्
पार्श्ववद्भिः
चतुर्थी
पार्श्ववते
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
पञ्चमी
पार्श्ववतः
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
षष्ठी
पार्श्ववतः
पार्श्ववतोः
पार्श्ववताम्
सप्तमी
पार्श्ववति
पार्श्ववतोः
पार्श्ववत्सु
 
एक
द्वि
बहु
प्रथमा
पार्श्ववान्
पार्श्ववन्तौ
पार्श्ववन्तः
सम्बोधन
पार्श्ववन्
पार्श्ववन्तौ
पार्श्ववन्तः
द्वितीया
पार्श्ववन्तम्
पार्श्ववन्तौ
पार्श्ववतः
तृतीया
पार्श्ववता
पार्श्ववद्भ्याम्
पार्श्ववद्भिः
चतुर्थी
पार्श्ववते
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
पञ्चमी
पार्श्ववतः
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
षष्ठी
पार्श्ववतः
पार्श्ववतोः
पार्श्ववताम्
सप्तमी
पार्श्ववति
पार्श्ववतोः
पार्श्ववत्सु


अन्याः