पार्श्ववत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
सम्बोधन
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
द्वितीया
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
तृतीया
पार्श्ववता
पार्श्ववद्भ्याम्
पार्श्ववद्भिः
चतुर्थी
पार्श्ववते
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
पञ्चमी
पार्श्ववतः
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
षष्ठी
पार्श्ववतः
पार्श्ववतोः
पार्श्ववताम्
सप्तमी
पार्श्ववति
पार्श्ववतोः
पार्श्ववत्सु
 
एक
द्वि
बहु
प्रथमा
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
सम्बोधन
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
द्वितीया
पार्श्ववत् / पार्श्ववद्
पार्श्ववती
पार्श्ववन्ति
तृतीया
पार्श्ववता
पार्श्ववद्भ्याम्
पार्श्ववद्भिः
चतुर्थी
पार्श्ववते
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
पञ्चमी
पार्श्ववतः
पार्श्ववद्भ्याम्
पार्श्ववद्भ्यः
षष्ठी
पार्श्ववतः
पार्श्ववतोः
पार्श्ववताम्
सप्तमी
पार्श्ववति
पार्श्ववतोः
पार्श्ववत्सु


अन्याः