पारित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारितम्
पारिते
पारितानि
सम्बोधन
पारित
पारिते
पारितानि
द्वितीया
पारितम्
पारिते
पारितानि
तृतीया
पारितेन
पारिताभ्याम्
पारितैः
चतुर्थी
पारिताय
पारिताभ्याम्
पारितेभ्यः
पञ्चमी
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
षष्ठी
पारितस्य
पारितयोः
पारितानाम्
सप्तमी
पारिते
पारितयोः
पारितेषु
 
एक
द्वि
बहु
प्रथमा
पारितम्
पारिते
पारितानि
सम्बोधन
पारित
पारिते
पारितानि
द्वितीया
पारितम्
पारिते
पारितानि
तृतीया
पारितेन
पारिताभ्याम्
पारितैः
चतुर्थी
पारिताय
पारिताभ्याम्
पारितेभ्यः
पञ्चमी
पारितात् / पारिताद्
पारिताभ्याम्
पारितेभ्यः
षष्ठी
पारितस्य
पारितयोः
पारितानाम्
सप्तमी
पारिते
पारितयोः
पारितेषु


अन्याः