पारिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिता
पारिते
पारिताः
सम्बोधन
पारिते
पारिते
पारिताः
द्वितीया
पारिताम्
पारिते
पारिताः
तृतीया
पारितया
पारिताभ्याम्
पारिताभिः
चतुर्थी
पारितायै
पारिताभ्याम्
पारिताभ्यः
पञ्चमी
पारितायाः
पारिताभ्याम्
पारिताभ्यः
षष्ठी
पारितायाः
पारितयोः
पारितानाम्
सप्तमी
पारितायाम्
पारितयोः
पारितासु
 
एक
द्वि
बहु
प्रथमा
पारिता
पारिते
पारिताः
सम्बोधन
पारिते
पारिते
पारिताः
द्वितीया
पारिताम्
पारिते
पारिताः
तृतीया
पारितया
पारिताभ्याम्
पारिताभिः
चतुर्थी
पारितायै
पारिताभ्याम्
पारिताभ्यः
पञ्चमी
पारितायाः
पारिताभ्याम्
पारिताभ्यः
षष्ठी
पारितायाः
पारितयोः
पारितानाम्
सप्तमी
पारितायाम्
पारितयोः
पारितासु


अन्याः