पारश्वधिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारश्वधिकः
पारश्वधिकौ
पारश्वधिकाः
सम्बोधन
पारश्वधिक
पारश्वधिकौ
पारश्वधिकाः
द्वितीया
पारश्वधिकम्
पारश्वधिकौ
पारश्वधिकान्
तृतीया
पारश्वधिकेन
पारश्वधिकाभ्याम्
पारश्वधिकैः
चतुर्थी
पारश्वधिकाय
पारश्वधिकाभ्याम्
पारश्वधिकेभ्यः
पञ्चमी
पारश्वधिकात् / पारश्वधिकाद्
पारश्वधिकाभ्याम्
पारश्वधिकेभ्यः
षष्ठी
पारश्वधिकस्य
पारश्वधिकयोः
पारश्वधिकानाम्
सप्तमी
पारश्वधिके
पारश्वधिकयोः
पारश्वधिकेषु
 
एक
द्वि
बहु
प्रथमा
पारश्वधिकः
पारश्वधिकौ
पारश्वधिकाः
सम्बोधन
पारश्वधिक
पारश्वधिकौ
पारश्वधिकाः
द्वितीया
पारश्वधिकम्
पारश्वधिकौ
पारश्वधिकान्
तृतीया
पारश्वधिकेन
पारश्वधिकाभ्याम्
पारश्वधिकैः
चतुर्थी
पारश्वधिकाय
पारश्वधिकाभ्याम्
पारश्वधिकेभ्यः
पञ्चमी
पारश्वधिकात् / पारश्वधिकाद्
पारश्वधिकाभ्याम्
पारश्वधिकेभ्यः
षष्ठी
पारश्वधिकस्य
पारश्वधिकयोः
पारश्वधिकानाम्
सप्तमी
पारश्वधिके
पारश्वधिकयोः
पारश्वधिकेषु


अन्याः