पारश्वधिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारश्वधिकी
पारश्वधिक्यौ
पारश्वधिक्यः
सम्बोधन
पारश्वधिकि
पारश्वधिक्यौ
पारश्वधिक्यः
द्वितीया
पारश्वधिकीम्
पारश्वधिक्यौ
पारश्वधिकीः
तृतीया
पारश्वधिक्या
पारश्वधिकीभ्याम्
पारश्वधिकीभिः
चतुर्थी
पारश्वधिक्यै
पारश्वधिकीभ्याम्
पारश्वधिकीभ्यः
पञ्चमी
पारश्वधिक्याः
पारश्वधिकीभ्याम्
पारश्वधिकीभ्यः
षष्ठी
पारश्वधिक्याः
पारश्वधिक्योः
पारश्वधिकीनाम्
सप्तमी
पारश्वधिक्याम्
पारश्वधिक्योः
पारश्वधिकीषु
 
एक
द्वि
बहु
प्रथमा
पारश्वधिकी
पारश्वधिक्यौ
पारश्वधिक्यः
सम्बोधन
पारश्वधिकि
पारश्वधिक्यौ
पारश्वधिक्यः
द्वितीया
पारश्वधिकीम्
पारश्वधिक्यौ
पारश्वधिकीः
तृतीया
पारश्वधिक्या
पारश्वधिकीभ्याम्
पारश्वधिकीभिः
चतुर्थी
पारश्वधिक्यै
पारश्वधिकीभ्याम्
पारश्वधिकीभ्यः
पञ्चमी
पारश्वधिक्याः
पारश्वधिकीभ्याम्
पारश्वधिकीभ्यः
षष्ठी
पारश्वधिक्याः
पारश्वधिक्योः
पारश्वधिकीनाम्
सप्तमी
पारश्वधिक्याम्
पारश्वधिक्योः
पारश्वधिकीषु


अन्याः