पाथित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथितम्
पाथिते
पाथितानि
सम्बोधन
पाथित
पाथिते
पाथितानि
द्वितीया
पाथितम्
पाथिते
पाथितानि
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पञ्चमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु
 
एक
द्वि
बहु
प्रथमा
पाथितम्
पाथिते
पाथितानि
सम्बोधन
पाथित
पाथिते
पाथितानि
द्वितीया
पाथितम्
पाथिते
पाथितानि
तृतीया
पाथितेन
पाथिताभ्याम्
पाथितैः
चतुर्थी
पाथिताय
पाथिताभ्याम्
पाथितेभ्यः
पञ्चमी
पाथितात् / पाथिताद्
पाथिताभ्याम्
पाथितेभ्यः
षष्ठी
पाथितस्य
पाथितयोः
पाथितानाम्
सप्तमी
पाथिते
पाथितयोः
पाथितेषु


अन्याः