पाथिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पाथिता
पाथिते
पाथिताः
सम्बोधन
पाथिते
पाथिते
पाथिताः
द्वितीया
पाथिताम्
पाथिते
पाथिताः
तृतीया
पाथितया
पाथिताभ्याम्
पाथिताभिः
चतुर्थी
पाथितायै
पाथिताभ्याम्
पाथिताभ्यः
पञ्चमी
पाथितायाः
पाथिताभ्याम्
पाथिताभ्यः
षष्ठी
पाथितायाः
पाथितयोः
पाथितानाम्
सप्तमी
पाथितायाम्
पाथितयोः
पाथितासु
 
एक
द्वि
बहु
प्रथमा
पाथिता
पाथिते
पाथिताः
सम्बोधन
पाथिते
पाथिते
पाथिताः
द्वितीया
पाथिताम्
पाथिते
पाथिताः
तृतीया
पाथितया
पाथिताभ्याम्
पाथिताभिः
चतुर्थी
पाथितायै
पाथिताभ्याम्
पाथिताभ्यः
पञ्चमी
पाथितायाः
पाथिताभ्याम्
पाथिताभ्यः
षष्ठी
पाथितायाः
पाथितयोः
पाथितानाम्
सप्तमी
पाथितायाम्
पाथितयोः
पाथितासु


अन्याः