पातत्रिण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातत्रिणः
पातत्रिणौ
पातत्रिणाः
सम्बोधन
पातत्रिण
पातत्रिणौ
पातत्रिणाः
द्वितीया
पातत्रिणम्
पातत्रिणौ
पातत्रिणान्
तृतीया
पातत्रिणेन
पातत्रिणाभ्याम्
पातत्रिणैः
चतुर्थी
पातत्रिणाय
पातत्रिणाभ्याम्
पातत्रिणेभ्यः
पञ्चमी
पातत्रिणात् / पातत्रिणाद्
पातत्रिणाभ्याम्
पातत्रिणेभ्यः
षष्ठी
पातत्रिणस्य
पातत्रिणयोः
पातत्रिणानाम्
सप्तमी
पातत्रिणे
पातत्रिणयोः
पातत्रिणेषु
 
एक
द्वि
बहु
प्रथमा
पातत्रिणः
पातत्रिणौ
पातत्रिणाः
सम्बोधन
पातत्रिण
पातत्रिणौ
पातत्रिणाः
द्वितीया
पातत्रिणम्
पातत्रिणौ
पातत्रिणान्
तृतीया
पातत्रिणेन
पातत्रिणाभ्याम्
पातत्रिणैः
चतुर्थी
पातत्रिणाय
पातत्रिणाभ्याम्
पातत्रिणेभ्यः
पञ्चमी
पातत्रिणात् / पातत्रिणाद्
पातत्रिणाभ्याम्
पातत्रिणेभ्यः
षष्ठी
पातत्रिणस्य
पातत्रिणयोः
पातत्रिणानाम्
सप्तमी
पातत्रिणे
पातत्रिणयोः
पातत्रिणेषु


अन्याः