पातत्रिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पातत्रिणी
पातत्रिण्यौ
पातत्रिण्यः
सम्बोधन
पातत्रिणि
पातत्रिण्यौ
पातत्रिण्यः
द्वितीया
पातत्रिणीम्
पातत्रिण्यौ
पातत्रिणीः
तृतीया
पातत्रिण्या
पातत्रिणीभ्याम्
पातत्रिणीभिः
चतुर्थी
पातत्रिण्यै
पातत्रिणीभ्याम्
पातत्रिणीभ्यः
पञ्चमी
पातत्रिण्याः
पातत्रिणीभ्याम्
पातत्रिणीभ्यः
षष्ठी
पातत्रिण्याः
पातत्रिण्योः
पातत्रिणीनाम्
सप्तमी
पातत्रिण्याम्
पातत्रिण्योः
पातत्रिणीषु
 
एक
द्वि
बहु
प्रथमा
पातत्रिणी
पातत्रिण्यौ
पातत्रिण्यः
सम्बोधन
पातत्रिणि
पातत्रिण्यौ
पातत्रिण्यः
द्वितीया
पातत्रिणीम्
पातत्रिण्यौ
पातत्रिणीः
तृतीया
पातत्रिण्या
पातत्रिणीभ्याम्
पातत्रिणीभिः
चतुर्थी
पातत्रिण्यै
पातत्रिणीभ्याम्
पातत्रिणीभ्यः
पञ्चमी
पातत्रिण्याः
पातत्रिणीभ्याम्
पातत्रिणीभ्यः
षष्ठी
पातत्रिण्याः
पातत्रिण्योः
पातत्रिणीनाम्
सप्तमी
पातत्रिण्याम्
पातत्रिण्योः
पातत्रिणीषु


अन्याः