पवित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पवितम्
पविते
पवितानि
सम्बोधन
पवित
पविते
पवितानि
द्वितीया
पवितम्
पविते
पवितानि
तृतीया
पवितेन
पविताभ्याम्
पवितैः
चतुर्थी
पविताय
पविताभ्याम्
पवितेभ्यः
पञ्चमी
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
षष्ठी
पवितस्य
पवितयोः
पवितानाम्
सप्तमी
पविते
पवितयोः
पवितेषु
 
एक
द्वि
बहु
प्रथमा
पवितम्
पविते
पवितानि
सम्बोधन
पवित
पविते
पवितानि
द्वितीया
पवितम्
पविते
पवितानि
तृतीया
पवितेन
पविताभ्याम्
पवितैः
चतुर्थी
पविताय
पविताभ्याम्
पवितेभ्यः
पञ्चमी
पवितात् / पविताद्
पविताभ्याम्
पवितेभ्यः
षष्ठी
पवितस्य
पवितयोः
पवितानाम्
सप्तमी
पविते
पवितयोः
पवितेषु


अन्याः