पविता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पविता
पविते
पविताः
सम्बोधन
पविते
पविते
पविताः
द्वितीया
पविताम्
पविते
पविताः
तृतीया
पवितया
पविताभ्याम्
पविताभिः
चतुर्थी
पवितायै
पविताभ्याम्
पविताभ्यः
पञ्चमी
पवितायाः
पविताभ्याम्
पविताभ्यः
षष्ठी
पवितायाः
पवितयोः
पवितानाम्
सप्तमी
पवितायाम्
पवितयोः
पवितासु
 
एक
द्वि
बहु
प्रथमा
पविता
पविते
पविताः
सम्बोधन
पविते
पविते
पविताः
द्वितीया
पविताम्
पविते
पविताः
तृतीया
पवितया
पविताभ्याम्
पविताभिः
चतुर्थी
पवितायै
पविताभ्याम्
पविताभ्यः
पञ्चमी
पवितायाः
पविताभ्याम्
पविताभ्यः
षष्ठी
पवितायाः
पवितयोः
पवितानाम्
सप्तमी
पवितायाम्
पवितयोः
पवितासु


अन्याः