परिवापिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिवापि
परिवापिणी
परिवापीणि
सम्बोधन
परिवापि / परिवापिन्
परिवापिणी
परिवापीणि
द्वितीया
परिवापि
परिवापिणी
परिवापीणि
तृतीया
परिवापिणा
परिवापिभ्याम्
परिवापिभिः
चतुर्थी
परिवापिणे
परिवापिभ्याम्
परिवापिभ्यः
पञ्चमी
परिवापिणः
परिवापिभ्याम्
परिवापिभ्यः
षष्ठी
परिवापिणः
परिवापिणोः
परिवापिणाम्
सप्तमी
परिवापिणि
परिवापिणोः
परिवापिषु
 
एक
द्वि
बहु
प्रथमा
परिवापि
परिवापिणी
परिवापीणि
सम्बोधन
परिवापि / परिवापिन्
परिवापिणी
परिवापीणि
द्वितीया
परिवापि
परिवापिणी
परिवापीणि
तृतीया
परिवापिणा
परिवापिभ्याम्
परिवापिभिः
चतुर्थी
परिवापिणे
परिवापिभ्याम्
परिवापिभ्यः
पञ्चमी
परिवापिणः
परिवापिभ्याम्
परिवापिभ्यः
षष्ठी
परिवापिणः
परिवापिणोः
परिवापिणाम्
सप्तमी
परिवापिणि
परिवापिणोः
परिवापिषु


अन्याः