परिवापिणी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परिवापिणी
परिवापिण्यौ
परिवापिण्यः
सम्बोधन
परिवापिणि
परिवापिण्यौ
परिवापिण्यः
द्वितीया
परिवापिणीम्
परिवापिण्यौ
परिवापिणीः
तृतीया
परिवापिण्या
परिवापिणीभ्याम्
परिवापिणीभिः
चतुर्थी
परिवापिण्यै
परिवापिणीभ्याम्
परिवापिणीभ्यः
पञ्चमी
परिवापिण्याः
परिवापिणीभ्याम्
परिवापिणीभ्यः
षष्ठी
परिवापिण्याः
परिवापिण्योः
परिवापिणीनाम्
सप्तमी
परिवापिण्याम्
परिवापिण्योः
परिवापिणीषु
 
एक
द्वि
बहु
प्रथमा
परिवापिणी
परिवापिण्यौ
परिवापिण्यः
सम्बोधन
परिवापिणि
परिवापिण्यौ
परिवापिण्यः
द्वितीया
परिवापिणीम्
परिवापिण्यौ
परिवापिणीः
तृतीया
परिवापिण्या
परिवापिणीभ्याम्
परिवापिणीभिः
चतुर्थी
परिवापिण्यै
परिवापिणीभ्याम्
परिवापिणीभ्यः
पञ्चमी
परिवापिण्याः
परिवापिणीभ्याम्
परिवापिणीभ्यः
षष्ठी
परिवापिण्याः
परिवापिण्योः
परिवापिणीनाम्
सप्तमी
परिवापिण्याम्
परिवापिण्योः
परिवापिणीषु


अन्याः