पनायितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायितव्यम्
पनायितव्ये
पनायितव्यानि
सम्बोधन
पनायितव्य
पनायितव्ये
पनायितव्यानि
द्वितीया
पनायितव्यम्
पनायितव्ये
पनायितव्यानि
तृतीया
पनायितव्येन
पनायितव्याभ्याम्
पनायितव्यैः
चतुर्थी
पनायितव्याय
पनायितव्याभ्याम्
पनायितव्येभ्यः
पञ्चमी
पनायितव्यात् / पनायितव्याद्
पनायितव्याभ्याम्
पनायितव्येभ्यः
षष्ठी
पनायितव्यस्य
पनायितव्ययोः
पनायितव्यानाम्
सप्तमी
पनायितव्ये
पनायितव्ययोः
पनायितव्येषु
 
एक
द्वि
बहु
प्रथमा
पनायितव्यम्
पनायितव्ये
पनायितव्यानि
सम्बोधन
पनायितव्य
पनायितव्ये
पनायितव्यानि
द्वितीया
पनायितव्यम्
पनायितव्ये
पनायितव्यानि
तृतीया
पनायितव्येन
पनायितव्याभ्याम्
पनायितव्यैः
चतुर्थी
पनायितव्याय
पनायितव्याभ्याम्
पनायितव्येभ्यः
पञ्चमी
पनायितव्यात् / पनायितव्याद्
पनायितव्याभ्याम्
पनायितव्येभ्यः
षष्ठी
पनायितव्यस्य
पनायितव्ययोः
पनायितव्यानाम्
सप्तमी
पनायितव्ये
पनायितव्ययोः
पनायितव्येषु


अन्याः