पनायितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायितव्या
पनायितव्ये
पनायितव्याः
सम्बोधन
पनायितव्ये
पनायितव्ये
पनायितव्याः
द्वितीया
पनायितव्याम्
पनायितव्ये
पनायितव्याः
तृतीया
पनायितव्यया
पनायितव्याभ्याम्
पनायितव्याभिः
चतुर्थी
पनायितव्यायै
पनायितव्याभ्याम्
पनायितव्याभ्यः
पञ्चमी
पनायितव्यायाः
पनायितव्याभ्याम्
पनायितव्याभ्यः
षष्ठी
पनायितव्यायाः
पनायितव्ययोः
पनायितव्यानाम्
सप्तमी
पनायितव्यायाम्
पनायितव्ययोः
पनायितव्यासु
 
एक
द्वि
बहु
प्रथमा
पनायितव्या
पनायितव्ये
पनायितव्याः
सम्बोधन
पनायितव्ये
पनायितव्ये
पनायितव्याः
द्वितीया
पनायितव्याम्
पनायितव्ये
पनायितव्याः
तृतीया
पनायितव्यया
पनायितव्याभ्याम्
पनायितव्याभिः
चतुर्थी
पनायितव्यायै
पनायितव्याभ्याम्
पनायितव्याभ्यः
पञ्चमी
पनायितव्यायाः
पनायितव्याभ्याम्
पनायितव्याभ्यः
षष्ठी
पनायितव्यायाः
पनायितव्ययोः
पनायितव्यानाम्
सप्तमी
पनायितव्यायाम्
पनायितव्ययोः
पनायितव्यासु


अन्याः