पनायनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायनीयम्
पनायनीये
पनायनीयानि
सम्बोधन
पनायनीय
पनायनीये
पनायनीयानि
द्वितीया
पनायनीयम्
पनायनीये
पनायनीयानि
तृतीया
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
चतुर्थी
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
पञ्चमी
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
षष्ठी
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीये
पनायनीययोः
पनायनीयेषु
 
एक
द्वि
बहु
प्रथमा
पनायनीयम्
पनायनीये
पनायनीयानि
सम्बोधन
पनायनीय
पनायनीये
पनायनीयानि
द्वितीया
पनायनीयम्
पनायनीये
पनायनीयानि
तृतीया
पनायनीयेन
पनायनीयाभ्याम्
पनायनीयैः
चतुर्थी
पनायनीयाय
पनायनीयाभ्याम्
पनायनीयेभ्यः
पञ्चमी
पनायनीयात् / पनायनीयाद्
पनायनीयाभ्याम्
पनायनीयेभ्यः
षष्ठी
पनायनीयस्य
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीये
पनायनीययोः
पनायनीयेषु


अन्याः