पनायनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पनायनीया
पनायनीये
पनायनीयाः
सम्बोधन
पनायनीये
पनायनीये
पनायनीयाः
द्वितीया
पनायनीयाम्
पनायनीये
पनायनीयाः
तृतीया
पनायनीयया
पनायनीयाभ्याम्
पनायनीयाभिः
चतुर्थी
पनायनीयायै
पनायनीयाभ्याम्
पनायनीयाभ्यः
पञ्चमी
पनायनीयायाः
पनायनीयाभ्याम्
पनायनीयाभ्यः
षष्ठी
पनायनीयायाः
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीयायाम्
पनायनीययोः
पनायनीयासु
 
एक
द्वि
बहु
प्रथमा
पनायनीया
पनायनीये
पनायनीयाः
सम्बोधन
पनायनीये
पनायनीये
पनायनीयाः
द्वितीया
पनायनीयाम्
पनायनीये
पनायनीयाः
तृतीया
पनायनीयया
पनायनीयाभ्याम्
पनायनीयाभिः
चतुर्थी
पनायनीयायै
पनायनीयाभ्याम्
पनायनीयाभ्यः
पञ्चमी
पनायनीयायाः
पनायनीयाभ्याम्
पनायनीयाभ्यः
षष्ठी
पनायनीयायाः
पनायनीययोः
पनायनीयानाम्
सप्तमी
पनायनीयायाम्
पनायनीययोः
पनायनीयासु


अन्याः