पठित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठित्री
पठित्र्यौ
पठित्र्यः
सम्बोधन
पठित्रि
पठित्र्यौ
पठित्र्यः
द्वितीया
पठित्रीम्
पठित्र्यौ
पठित्रीः
तृतीया
पठित्र्या
पठित्रीभ्याम्
पठित्रीभिः
चतुर्थी
पठित्र्यै
पठित्रीभ्याम्
पठित्रीभ्यः
पञ्चमी
पठित्र्याः
पठित्रीभ्याम्
पठित्रीभ्यः
षष्ठी
पठित्र्याः
पठित्र्योः
पठित्रीणाम्
सप्तमी
पठित्र्याम्
पठित्र्योः
पठित्रीषु
 
एक
द्वि
बहु
प्रथमा
पठित्री
पठित्र्यौ
पठित्र्यः
सम्बोधन
पठित्रि
पठित्र्यौ
पठित्र्यः
द्वितीया
पठित्रीम्
पठित्र्यौ
पठित्रीः
तृतीया
पठित्र्या
पठित्रीभ्याम्
पठित्रीभिः
चतुर्थी
पठित्र्यै
पठित्रीभ्याम्
पठित्रीभ्यः
पञ्चमी
पठित्र्याः
पठित्रीभ्याम्
पठित्रीभ्यः
षष्ठी
पठित्र्याः
पठित्र्योः
पठित्रीणाम्
सप्तमी
पठित्र्याम्
पठित्र्योः
पठित्रीषु


अन्याः