पठितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पठितृ
पठितृणी
पठितॄणि
सम्बोधन
पठितः / पठितृ
पठितृणी
पठितॄणि
द्वितीया
पठितृ
पठितृणी
पठितॄणि
तृतीया
पठित्रा / पठितृणा
पठितृभ्याम्
पठितृभिः
चतुर्थी
पठित्रे / पठितृणे
पठितृभ्याम्
पठितृभ्यः
पञ्चमी
पठितुः / पठितृणः
पठितृभ्याम्
पठितृभ्यः
षष्ठी
पठितुः / पठितृणः
पठित्रोः / पठितृणोः
पठितॄणाम्
सप्तमी
पठितरि / पठितृणि
पठित्रोः / पठितृणोः
पठितृषु
 
एक
द्वि
बहु
प्रथमा
पठितृ
पठितृणी
पठितॄणि
सम्बोधन
पठितः / पठितृ
पठितृणी
पठितॄणि
द्वितीया
पठितृ
पठितृणी
पठितॄणि
तृतीया
पठित्रा / पठितृणा
पठितृभ्याम्
पठितृभिः
चतुर्थी
पठित्रे / पठितृणे
पठितृभ्याम्
पठितृभ्यः
पञ्चमी
पठितुः / पठितृणः
पठितृभ्याम्
पठितृभ्यः
षष्ठी
पठितुः / पठितृणः
पठित्रोः / पठितृणोः
पठितॄणाम्
सप्तमी
पठितरि / पठितृणि
पठित्रोः / पठितृणोः
पठितृषु


अन्याः