नृत्यत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृत्यन्
नृत्यन्तौ
नृत्यन्तः
सम्बोधन
नृत्यन्
नृत्यन्तौ
नृत्यन्तः
द्वितीया
नृत्यन्तम्
नृत्यन्तौ
नृत्यतः
तृतीया
नृत्यता
नृत्यद्भ्याम्
नृत्यद्भिः
चतुर्थी
नृत्यते
नृत्यद्भ्याम्
नृत्यद्भ्यः
पञ्चमी
नृत्यतः
नृत्यद्भ्याम्
नृत्यद्भ्यः
षष्ठी
नृत्यतः
नृत्यतोः
नृत्यताम्
सप्तमी
नृत्यति
नृत्यतोः
नृत्यत्सु
 
एक
द्वि
बहु
प्रथमा
नृत्यन्
नृत्यन्तौ
नृत्यन्तः
सम्बोधन
नृत्यन्
नृत्यन्तौ
नृत्यन्तः
द्वितीया
नृत्यन्तम्
नृत्यन्तौ
नृत्यतः
तृतीया
नृत्यता
नृत्यद्भ्याम्
नृत्यद्भिः
चतुर्थी
नृत्यते
नृत्यद्भ्याम्
नृत्यद्भ्यः
पञ्चमी
नृत्यतः
नृत्यद्भ्याम्
नृत्यद्भ्यः
षष्ठी
नृत्यतः
नृत्यतोः
नृत्यताम्
सप्तमी
नृत्यति
नृत्यतोः
नृत्यत्सु


अन्याः