नृत्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
सम्बोधन
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
द्वितीया
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
तृतीया
नृत्यता
नृत्यद्भ्याम्
नृत्यद्भिः
चतुर्थी
नृत्यते
नृत्यद्भ्याम्
नृत्यद्भ्यः
पञ्चमी
नृत्यतः
नृत्यद्भ्याम्
नृत्यद्भ्यः
षष्ठी
नृत्यतः
नृत्यतोः
नृत्यताम्
सप्तमी
नृत्यति
नृत्यतोः
नृत्यत्सु
 
एक
द्वि
बहु
प्रथमा
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
सम्बोधन
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
द्वितीया
नृत्यत् / नृत्यद्
नृत्यन्ती
नृत्यन्ति
तृतीया
नृत्यता
नृत्यद्भ्याम्
नृत्यद्भिः
चतुर्थी
नृत्यते
नृत्यद्भ्याम्
नृत्यद्भ्यः
पञ्चमी
नृत्यतः
नृत्यद्भ्याम्
नृत्यद्भ्यः
षष्ठी
नृत्यतः
नृत्यतोः
नृत्यताम्
सप्तमी
नृत्यति
नृत्यतोः
नृत्यत्सु


अन्याः