नुवनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवनीयम्
नुवनीये
नुवनीयानि
सम्बोधन
नुवनीय
नुवनीये
नुवनीयानि
द्वितीया
नुवनीयम्
नुवनीये
नुवनीयानि
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पञ्चमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु
 
एक
द्वि
बहु
प्रथमा
नुवनीयम्
नुवनीये
नुवनीयानि
सम्बोधन
नुवनीय
नुवनीये
नुवनीयानि
द्वितीया
नुवनीयम्
नुवनीये
नुवनीयानि
तृतीया
नुवनीयेन
नुवनीयाभ्याम्
नुवनीयैः
चतुर्थी
नुवनीयाय
नुवनीयाभ्याम्
नुवनीयेभ्यः
पञ्चमी
नुवनीयात् / नुवनीयाद्
नुवनीयाभ्याम्
नुवनीयेभ्यः
षष्ठी
नुवनीयस्य
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीये
नुवनीययोः
नुवनीयेषु


अन्याः