नुवनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नुवनीया
नुवनीये
नुवनीयाः
सम्बोधन
नुवनीये
नुवनीये
नुवनीयाः
द्वितीया
नुवनीयाम्
नुवनीये
नुवनीयाः
तृतीया
नुवनीयया
नुवनीयाभ्याम्
नुवनीयाभिः
चतुर्थी
नुवनीयायै
नुवनीयाभ्याम्
नुवनीयाभ्यः
पञ्चमी
नुवनीयायाः
नुवनीयाभ्याम्
नुवनीयाभ्यः
षष्ठी
नुवनीयायाः
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीयायाम्
नुवनीययोः
नुवनीयासु
 
एक
द्वि
बहु
प्रथमा
नुवनीया
नुवनीये
नुवनीयाः
सम्बोधन
नुवनीये
नुवनीये
नुवनीयाः
द्वितीया
नुवनीयाम्
नुवनीये
नुवनीयाः
तृतीया
नुवनीयया
नुवनीयाभ्याम्
नुवनीयाभिः
चतुर्थी
नुवनीयायै
नुवनीयाभ्याम्
नुवनीयाभ्यः
पञ्चमी
नुवनीयायाः
नुवनीयाभ्याम्
नुवनीयाभ्यः
षष्ठी
नुवनीयायाः
नुवनीययोः
नुवनीयानाम्
सप्तमी
नुवनीयायाम्
नुवनीययोः
नुवनीयासु


अन्याः