निंसितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसितव्यम्
निंसितव्ये
निंसितव्यानि
सम्बोधन
निंसितव्य
निंसितव्ये
निंसितव्यानि
द्वितीया
निंसितव्यम्
निंसितव्ये
निंसितव्यानि
तृतीया
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
चतुर्थी
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
पञ्चमी
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
षष्ठी
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु
 
एक
द्वि
बहु
प्रथमा
निंसितव्यम्
निंसितव्ये
निंसितव्यानि
सम्बोधन
निंसितव्य
निंसितव्ये
निंसितव्यानि
द्वितीया
निंसितव्यम्
निंसितव्ये
निंसितव्यानि
तृतीया
निंसितव्येन
निंसितव्याभ्याम्
निंसितव्यैः
चतुर्थी
निंसितव्याय
निंसितव्याभ्याम्
निंसितव्येभ्यः
पञ्चमी
निंसितव्यात् / निंसितव्याद्
निंसितव्याभ्याम्
निंसितव्येभ्यः
षष्ठी
निंसितव्यस्य
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्ये
निंसितव्ययोः
निंसितव्येषु


अन्याः