निंसितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
निंसितव्या
निंसितव्ये
निंसितव्याः
सम्बोधन
निंसितव्ये
निंसितव्ये
निंसितव्याः
द्वितीया
निंसितव्याम्
निंसितव्ये
निंसितव्याः
तृतीया
निंसितव्यया
निंसितव्याभ्याम्
निंसितव्याभिः
चतुर्थी
निंसितव्यायै
निंसितव्याभ्याम्
निंसितव्याभ्यः
पञ्चमी
निंसितव्यायाः
निंसितव्याभ्याम्
निंसितव्याभ्यः
षष्ठी
निंसितव्यायाः
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्यायाम्
निंसितव्ययोः
निंसितव्यासु
 
एक
द्वि
बहु
प्रथमा
निंसितव्या
निंसितव्ये
निंसितव्याः
सम्बोधन
निंसितव्ये
निंसितव्ये
निंसितव्याः
द्वितीया
निंसितव्याम्
निंसितव्ये
निंसितव्याः
तृतीया
निंसितव्यया
निंसितव्याभ्याम्
निंसितव्याभिः
चतुर्थी
निंसितव्यायै
निंसितव्याभ्याम्
निंसितव्याभ्यः
पञ्चमी
निंसितव्यायाः
निंसितव्याभ्याम्
निंसितव्याभ्यः
षष्ठी
निंसितव्यायाः
निंसितव्ययोः
निंसितव्यानाम्
सप्तमी
निंसितव्यायाम्
निंसितव्ययोः
निंसितव्यासु


अन्याः