नर्दत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दन्
नर्दन्तौ
नर्दन्तः
सम्बोधन
नर्दन्
नर्दन्तौ
नर्दन्तः
द्वितीया
नर्दन्तम्
नर्दन्तौ
नर्दतः
तृतीया
नर्दता
नर्दद्भ्याम्
नर्दद्भिः
चतुर्थी
नर्दते
नर्दद्भ्याम्
नर्दद्भ्यः
पञ्चमी
नर्दतः
नर्दद्भ्याम्
नर्दद्भ्यः
षष्ठी
नर्दतः
नर्दतोः
नर्दताम्
सप्तमी
नर्दति
नर्दतोः
नर्दत्सु
 
एक
द्वि
बहु
प्रथमा
नर्दन्
नर्दन्तौ
नर्दन्तः
सम्बोधन
नर्दन्
नर्दन्तौ
नर्दन्तः
द्वितीया
नर्दन्तम्
नर्दन्तौ
नर्दतः
तृतीया
नर्दता
नर्दद्भ्याम्
नर्दद्भिः
चतुर्थी
नर्दते
नर्दद्भ्याम्
नर्दद्भ्यः
पञ्चमी
नर्दतः
नर्दद्भ्याम्
नर्दद्भ्यः
षष्ठी
नर्दतः
नर्दतोः
नर्दताम्
सप्तमी
नर्दति
नर्दतोः
नर्दत्सु


अन्याः