नर्दत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
सम्बोधन
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
द्वितीया
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
तृतीया
नर्दता
नर्दद्भ्याम्
नर्दद्भिः
चतुर्थी
नर्दते
नर्दद्भ्याम्
नर्दद्भ्यः
पञ्चमी
नर्दतः
नर्दद्भ्याम्
नर्दद्भ्यः
षष्ठी
नर्दतः
नर्दतोः
नर्दताम्
सप्तमी
नर्दति
नर्दतोः
नर्दत्सु
 
एक
द्वि
बहु
प्रथमा
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
सम्बोधन
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
द्वितीया
नर्दत् / नर्दद्
नर्दन्ती
नर्दन्ति
तृतीया
नर्दता
नर्दद्भ्याम्
नर्दद्भिः
चतुर्थी
नर्दते
नर्दद्भ्याम्
नर्दद्भ्यः
पञ्चमी
नर्दतः
नर्दद्भ्याम्
नर्दद्भ्यः
षष्ठी
नर्दतः
नर्दतोः
नर्दताम्
सप्तमी
नर्दति
नर्दतोः
नर्दत्सु


अन्याः