नर्तितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्तितव्यम्
नर्तितव्ये
नर्तितव्यानि
सम्बोधन
नर्तितव्य
नर्तितव्ये
नर्तितव्यानि
द्वितीया
नर्तितव्यम्
नर्तितव्ये
नर्तितव्यानि
तृतीया
नर्तितव्येन
नर्तितव्याभ्याम्
नर्तितव्यैः
चतुर्थी
नर्तितव्याय
नर्तितव्याभ्याम्
नर्तितव्येभ्यः
पञ्चमी
नर्तितव्यात् / नर्तितव्याद्
नर्तितव्याभ्याम्
नर्तितव्येभ्यः
षष्ठी
नर्तितव्यस्य
नर्तितव्ययोः
नर्तितव्यानाम्
सप्तमी
नर्तितव्ये
नर्तितव्ययोः
नर्तितव्येषु
 
एक
द्वि
बहु
प्रथमा
नर्तितव्यम्
नर्तितव्ये
नर्तितव्यानि
सम्बोधन
नर्तितव्य
नर्तितव्ये
नर्तितव्यानि
द्वितीया
नर्तितव्यम्
नर्तितव्ये
नर्तितव्यानि
तृतीया
नर्तितव्येन
नर्तितव्याभ्याम्
नर्तितव्यैः
चतुर्थी
नर्तितव्याय
नर्तितव्याभ्याम्
नर्तितव्येभ्यः
पञ्चमी
नर्तितव्यात् / नर्तितव्याद्
नर्तितव्याभ्याम्
नर्तितव्येभ्यः
षष्ठी
नर्तितव्यस्य
नर्तितव्ययोः
नर्तितव्यानाम्
सप्तमी
नर्तितव्ये
नर्तितव्ययोः
नर्तितव्येषु


अन्याः