नर्तितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नर्तितव्या
नर्तितव्ये
नर्तितव्याः
सम्बोधन
नर्तितव्ये
नर्तितव्ये
नर्तितव्याः
द्वितीया
नर्तितव्याम्
नर्तितव्ये
नर्तितव्याः
तृतीया
नर्तितव्यया
नर्तितव्याभ्याम्
नर्तितव्याभिः
चतुर्थी
नर्तितव्यायै
नर्तितव्याभ्याम्
नर्तितव्याभ्यः
पञ्चमी
नर्तितव्यायाः
नर्तितव्याभ्याम्
नर्तितव्याभ्यः
षष्ठी
नर्तितव्यायाः
नर्तितव्ययोः
नर्तितव्यानाम्
सप्तमी
नर्तितव्यायाम्
नर्तितव्ययोः
नर्तितव्यासु
 
एक
द्वि
बहु
प्रथमा
नर्तितव्या
नर्तितव्ये
नर्तितव्याः
सम्बोधन
नर्तितव्ये
नर्तितव्ये
नर्तितव्याः
द्वितीया
नर्तितव्याम्
नर्तितव्ये
नर्तितव्याः
तृतीया
नर्तितव्यया
नर्तितव्याभ्याम्
नर्तितव्याभिः
चतुर्थी
नर्तितव्यायै
नर्तितव्याभ्याम्
नर्तितव्याभ्यः
पञ्चमी
नर्तितव्यायाः
नर्तितव्याभ्याम्
नर्तितव्याभ्यः
षष्ठी
नर्तितव्यायाः
नर्तितव्ययोः
नर्तितव्यानाम्
सप्तमी
नर्तितव्यायाम्
नर्तितव्ययोः
नर्तितव्यासु


अन्याः