ध्वञ्जितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वञ्जितव्यम्
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
सम्बोधन
ध्वञ्जितव्य
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
द्वितीया
ध्वञ्जितव्यम्
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
तृतीया
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
चतुर्थी
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
पञ्चमी
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
षष्ठी
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
सप्तमी
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्वञ्जितव्यम्
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
सम्बोधन
ध्वञ्जितव्य
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
द्वितीया
ध्वञ्जितव्यम्
ध्वञ्जितव्ये
ध्वञ्जितव्यानि
तृतीया
ध्वञ्जितव्येन
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्यैः
चतुर्थी
ध्वञ्जितव्याय
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
पञ्चमी
ध्वञ्जितव्यात् / ध्वञ्जितव्याद्
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्येभ्यः
षष्ठी
ध्वञ्जितव्यस्य
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
सप्तमी
ध्वञ्जितव्ये
ध्वञ्जितव्ययोः
ध्वञ्जितव्येषु


अन्याः