ध्वञ्जितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्वञ्जितव्या
ध्वञ्जितव्ये
ध्वञ्जितव्याः
सम्बोधन
ध्वञ्जितव्ये
ध्वञ्जितव्ये
ध्वञ्जितव्याः
द्वितीया
ध्वञ्जितव्याम्
ध्वञ्जितव्ये
ध्वञ्जितव्याः
तृतीया
ध्वञ्जितव्यया
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभिः
चतुर्थी
ध्वञ्जितव्यायै
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभ्यः
पञ्चमी
ध्वञ्जितव्यायाः
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभ्यः
षष्ठी
ध्वञ्जितव्यायाः
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
सप्तमी
ध्वञ्जितव्यायाम्
ध्वञ्जितव्ययोः
ध्वञ्जितव्यासु
 
एक
द्वि
बहु
प्रथमा
ध्वञ्जितव्या
ध्वञ्जितव्ये
ध्वञ्जितव्याः
सम्बोधन
ध्वञ्जितव्ये
ध्वञ्जितव्ये
ध्वञ्जितव्याः
द्वितीया
ध्वञ्जितव्याम्
ध्वञ्जितव्ये
ध्वञ्जितव्याः
तृतीया
ध्वञ्जितव्यया
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभिः
चतुर्थी
ध्वञ्जितव्यायै
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभ्यः
पञ्चमी
ध्वञ्जितव्यायाः
ध्वञ्जितव्याभ्याम्
ध्वञ्जितव्याभ्यः
षष्ठी
ध्वञ्जितव्यायाः
ध्वञ्जितव्ययोः
ध्वञ्जितव्यानाम्
सप्तमी
ध्वञ्जितव्यायाम्
ध्वञ्जितव्ययोः
ध्वञ्जितव्यासु


अन्याः