धूनित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूनितम्
धूनिते
धूनितानि
सम्बोधन
धूनित
धूनिते
धूनितानि
द्वितीया
धूनितम्
धूनिते
धूनितानि
तृतीया
धूनितेन
धूनिताभ्याम्
धूनितैः
चतुर्थी
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
पञ्चमी
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
षष्ठी
धूनितस्य
धूनितयोः
धूनितानाम्
सप्तमी
धूनिते
धूनितयोः
धूनितेषु
 
एक
द्वि
बहु
प्रथमा
धूनितम्
धूनिते
धूनितानि
सम्बोधन
धूनित
धूनिते
धूनितानि
द्वितीया
धूनितम्
धूनिते
धूनितानि
तृतीया
धूनितेन
धूनिताभ्याम्
धूनितैः
चतुर्थी
धूनिताय
धूनिताभ्याम्
धूनितेभ्यः
पञ्चमी
धूनितात् / धूनिताद्
धूनिताभ्याम्
धूनितेभ्यः
षष्ठी
धूनितस्य
धूनितयोः
धूनितानाम्
सप्तमी
धूनिते
धूनितयोः
धूनितेषु


अन्याः