धूनिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूनिता
धूनिते
धूनिताः
सम्बोधन
धूनिते
धूनिते
धूनिताः
द्वितीया
धूनिताम्
धूनिते
धूनिताः
तृतीया
धूनितया
धूनिताभ्याम्
धूनिताभिः
चतुर्थी
धूनितायै
धूनिताभ्याम्
धूनिताभ्यः
पञ्चमी
धूनितायाः
धूनिताभ्याम्
धूनिताभ्यः
षष्ठी
धूनितायाः
धूनितयोः
धूनितानाम्
सप्तमी
धूनितायाम्
धूनितयोः
धूनितासु
 
एक
द्वि
बहु
प्रथमा
धूनिता
धूनिते
धूनिताः
सम्बोधन
धूनिते
धूनिते
धूनिताः
द्वितीया
धूनिताम्
धूनिते
धूनिताः
तृतीया
धूनितया
धूनिताभ्याम्
धूनिताभिः
चतुर्थी
धूनितायै
धूनिताभ्याम्
धूनिताभ्यः
पञ्चमी
धूनितायाः
धूनिताभ्याम्
धूनिताभ्यः
षष्ठी
धूनितायाः
धूनितयोः
धूनितानाम्
सप्तमी
धूनितायाम्
धूनितयोः
धूनितासु


अन्याः