धीर्ण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीर्णम्
धीर्णे
धीर्णानि
सम्बोधन
धीर्ण
धीर्णे
धीर्णानि
द्वितीया
धीर्णम्
धीर्णे
धीर्णानि
तृतीया
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
चतुर्थी
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
पञ्चमी
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
षष्ठी
धीर्णस्य
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णे
धीर्णयोः
धीर्णेषु
 
एक
द्वि
बहु
प्रथमा
धीर्णम्
धीर्णे
धीर्णानि
सम्बोधन
धीर्ण
धीर्णे
धीर्णानि
द्वितीया
धीर्णम्
धीर्णे
धीर्णानि
तृतीया
धीर्णेन
धीर्णाभ्याम्
धीर्णैः
चतुर्थी
धीर्णाय
धीर्णाभ्याम्
धीर्णेभ्यः
पञ्चमी
धीर्णात् / धीर्णाद्
धीर्णाभ्याम्
धीर्णेभ्यः
षष्ठी
धीर्णस्य
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णे
धीर्णयोः
धीर्णेषु


अन्याः