धीर्णा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धीर्णा
धीर्णे
धीर्णाः
सम्बोधन
धीर्णे
धीर्णे
धीर्णाः
द्वितीया
धीर्णाम्
धीर्णे
धीर्णाः
तृतीया
धीर्णया
धीर्णाभ्याम्
धीर्णाभिः
चतुर्थी
धीर्णायै
धीर्णाभ्याम्
धीर्णाभ्यः
पञ्चमी
धीर्णायाः
धीर्णाभ्याम्
धीर्णाभ्यः
षष्ठी
धीर्णायाः
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णायाम्
धीर्णयोः
धीर्णासु
 
एक
द्वि
बहु
प्रथमा
धीर्णा
धीर्णे
धीर्णाः
सम्बोधन
धीर्णे
धीर्णे
धीर्णाः
द्वितीया
धीर्णाम्
धीर्णे
धीर्णाः
तृतीया
धीर्णया
धीर्णाभ्याम्
धीर्णाभिः
चतुर्थी
धीर्णायै
धीर्णाभ्याम्
धीर्णाभ्यः
पञ्चमी
धीर्णायाः
धीर्णाभ्याम्
धीर्णाभ्यः
षष्ठी
धीर्णायाः
धीर्णयोः
धीर्णानाम्
सप्तमी
धीर्णायाम्
धीर्णयोः
धीर्णासु


अन्याः