द्वेषणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वेषणीयम्
द्वेषणीये
द्वेषणीयानि
सम्बोधन
द्वेषणीय
द्वेषणीये
द्वेषणीयानि
द्वितीया
द्वेषणीयम्
द्वेषणीये
द्वेषणीयानि
तृतीया
द्वेषणीयेन
द्वेषणीयाभ्याम्
द्वेषणीयैः
चतुर्थी
द्वेषणीयाय
द्वेषणीयाभ्याम्
द्वेषणीयेभ्यः
पञ्चमी
द्वेषणीयात् / द्वेषणीयाद्
द्वेषणीयाभ्याम्
द्वेषणीयेभ्यः
षष्ठी
द्वेषणीयस्य
द्वेषणीययोः
द्वेषणीयानाम्
सप्तमी
द्वेषणीये
द्वेषणीययोः
द्वेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्वेषणीयम्
द्वेषणीये
द्वेषणीयानि
सम्बोधन
द्वेषणीय
द्वेषणीये
द्वेषणीयानि
द्वितीया
द्वेषणीयम्
द्वेषणीये
द्वेषणीयानि
तृतीया
द्वेषणीयेन
द्वेषणीयाभ्याम्
द्वेषणीयैः
चतुर्थी
द्वेषणीयाय
द्वेषणीयाभ्याम्
द्वेषणीयेभ्यः
पञ्चमी
द्वेषणीयात् / द्वेषणीयाद्
द्वेषणीयाभ्याम्
द्वेषणीयेभ्यः
षष्ठी
द्वेषणीयस्य
द्वेषणीययोः
द्वेषणीयानाम्
सप्तमी
द्वेषणीये
द्वेषणीययोः
द्वेषणीयेषु


अन्याः