द्वेषणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वेषणीया
द्वेषणीये
द्वेषणीयाः
सम्बोधन
द्वेषणीये
द्वेषणीये
द्वेषणीयाः
द्वितीया
द्वेषणीयाम्
द्वेषणीये
द्वेषणीयाः
तृतीया
द्वेषणीयया
द्वेषणीयाभ्याम्
द्वेषणीयाभिः
चतुर्थी
द्वेषणीयायै
द्वेषणीयाभ्याम्
द्वेषणीयाभ्यः
पञ्चमी
द्वेषणीयायाः
द्वेषणीयाभ्याम्
द्वेषणीयाभ्यः
षष्ठी
द्वेषणीयायाः
द्वेषणीययोः
द्वेषणीयानाम्
सप्तमी
द्वेषणीयायाम्
द्वेषणीययोः
द्वेषणीयासु
 
एक
द्वि
बहु
प्रथमा
द्वेषणीया
द्वेषणीये
द्वेषणीयाः
सम्बोधन
द्वेषणीये
द्वेषणीये
द्वेषणीयाः
द्वितीया
द्वेषणीयाम्
द्वेषणीये
द्वेषणीयाः
तृतीया
द्वेषणीयया
द्वेषणीयाभ्याम्
द्वेषणीयाभिः
चतुर्थी
द्वेषणीयायै
द्वेषणीयाभ्याम्
द्वेषणीयाभ्यः
पञ्चमी
द्वेषणीयायाः
द्वेषणीयाभ्याम्
द्वेषणीयाभ्यः
षष्ठी
द्वेषणीयायाः
द्वेषणीययोः
द्वेषणीयानाम्
सप्तमी
द्वेषणीयायाम्
द्वेषणीययोः
द्वेषणीयासु


अन्याः