द्राखितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखितव्यम्
द्राखितव्ये
द्राखितव्यानि
सम्बोधन
द्राखितव्य
द्राखितव्ये
द्राखितव्यानि
द्वितीया
द्राखितव्यम्
द्राखितव्ये
द्राखितव्यानि
तृतीया
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
चतुर्थी
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
पञ्चमी
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
षष्ठी
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
सप्तमी
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु
 
एक
द्वि
बहु
प्रथमा
द्राखितव्यम्
द्राखितव्ये
द्राखितव्यानि
सम्बोधन
द्राखितव्य
द्राखितव्ये
द्राखितव्यानि
द्वितीया
द्राखितव्यम्
द्राखितव्ये
द्राखितव्यानि
तृतीया
द्राखितव्येन
द्राखितव्याभ्याम्
द्राखितव्यैः
चतुर्थी
द्राखितव्याय
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
पञ्चमी
द्राखितव्यात् / द्राखितव्याद्
द्राखितव्याभ्याम्
द्राखितव्येभ्यः
षष्ठी
द्राखितव्यस्य
द्राखितव्ययोः
द्राखितव्यानाम्
सप्तमी
द्राखितव्ये
द्राखितव्ययोः
द्राखितव्येषु


अन्याः