द्राखितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखितव्या
द्राखितव्ये
द्राखितव्याः
सम्बोधन
द्राखितव्ये
द्राखितव्ये
द्राखितव्याः
द्वितीया
द्राखितव्याम्
द्राखितव्ये
द्राखितव्याः
तृतीया
द्राखितव्यया
द्राखितव्याभ्याम्
द्राखितव्याभिः
चतुर्थी
द्राखितव्यायै
द्राखितव्याभ्याम्
द्राखितव्याभ्यः
पञ्चमी
द्राखितव्यायाः
द्राखितव्याभ्याम्
द्राखितव्याभ्यः
षष्ठी
द्राखितव्यायाः
द्राखितव्ययोः
द्राखितव्यानाम्
सप्तमी
द्राखितव्यायाम्
द्राखितव्ययोः
द्राखितव्यासु
 
एक
द्वि
बहु
प्रथमा
द्राखितव्या
द्राखितव्ये
द्राखितव्याः
सम्बोधन
द्राखितव्ये
द्राखितव्ये
द्राखितव्याः
द्वितीया
द्राखितव्याम्
द्राखितव्ये
द्राखितव्याः
तृतीया
द्राखितव्यया
द्राखितव्याभ्याम्
द्राखितव्याभिः
चतुर्थी
द्राखितव्यायै
द्राखितव्याभ्याम्
द्राखितव्याभ्यः
पञ्चमी
द्राखितव्यायाः
द्राखितव्याभ्याम्
द्राखितव्याभ्यः
षष्ठी
द्राखितव्यायाः
द्राखितव्ययोः
द्राखितव्यानाम्
सप्तमी
द्राखितव्यायाम्
द्राखितव्ययोः
द्राखितव्यासु


अन्याः