द्राखणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखणीयम्
द्राखणीये
द्राखणीयानि
सम्बोधन
द्राखणीय
द्राखणीये
द्राखणीयानि
द्वितीया
द्राखणीयम्
द्राखणीये
द्राखणीयानि
तृतीया
द्राखणीयेन
द्राखणीयाभ्याम्
द्राखणीयैः
चतुर्थी
द्राखणीयाय
द्राखणीयाभ्याम्
द्राखणीयेभ्यः
पञ्चमी
द्राखणीयात् / द्राखणीयाद्
द्राखणीयाभ्याम्
द्राखणीयेभ्यः
षष्ठी
द्राखणीयस्य
द्राखणीययोः
द्राखणीयानाम्
सप्तमी
द्राखणीये
द्राखणीययोः
द्राखणीयेषु
 
एक
द्वि
बहु
प्रथमा
द्राखणीयम्
द्राखणीये
द्राखणीयानि
सम्बोधन
द्राखणीय
द्राखणीये
द्राखणीयानि
द्वितीया
द्राखणीयम्
द्राखणीये
द्राखणीयानि
तृतीया
द्राखणीयेन
द्राखणीयाभ्याम्
द्राखणीयैः
चतुर्थी
द्राखणीयाय
द्राखणीयाभ्याम्
द्राखणीयेभ्यः
पञ्चमी
द्राखणीयात् / द्राखणीयाद्
द्राखणीयाभ्याम्
द्राखणीयेभ्यः
षष्ठी
द्राखणीयस्य
द्राखणीययोः
द्राखणीयानाम्
सप्तमी
द्राखणीये
द्राखणीययोः
द्राखणीयेषु


अन्याः