द्राखणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्राखणीया
द्राखणीये
द्राखणीयाः
सम्बोधन
द्राखणीये
द्राखणीये
द्राखणीयाः
द्वितीया
द्राखणीयाम्
द्राखणीये
द्राखणीयाः
तृतीया
द्राखणीयया
द्राखणीयाभ्याम्
द्राखणीयाभिः
चतुर्थी
द्राखणीयायै
द्राखणीयाभ्याम्
द्राखणीयाभ्यः
पञ्चमी
द्राखणीयायाः
द्राखणीयाभ्याम्
द्राखणीयाभ्यः
षष्ठी
द्राखणीयायाः
द्राखणीययोः
द्राखणीयानाम्
सप्तमी
द्राखणीयायाम्
द्राखणीययोः
द्राखणीयासु
 
एक
द्वि
बहु
प्रथमा
द्राखणीया
द्राखणीये
द्राखणीयाः
सम्बोधन
द्राखणीये
द्राखणीये
द्राखणीयाः
द्वितीया
द्राखणीयाम्
द्राखणीये
द्राखणीयाः
तृतीया
द्राखणीयया
द्राखणीयाभ्याम्
द्राखणीयाभिः
चतुर्थी
द्राखणीयायै
द्राखणीयाभ्याम्
द्राखणीयाभ्यः
पञ्चमी
द्राखणीयायाः
द्राखणीयाभ्याम्
द्राखणीयाभ्यः
षष्ठी
द्राखणीयायाः
द्राखणीययोः
द्राखणीयानाम्
सप्तमी
द्राखणीयायाम्
द्राखणीययोः
द्राखणीयासु


अन्याः