द्योतित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतितम्
द्योतिते
द्योतितानि
सम्बोधन
द्योतित
द्योतिते
द्योतितानि
द्वितीया
द्योतितम्
द्योतिते
द्योतितानि
तृतीया
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
चतुर्थी
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
पञ्चमी
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
षष्ठी
द्योतितस्य
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतिते
द्योतितयोः
द्योतितेषु
 
एक
द्वि
बहु
प्रथमा
द्योतितम्
द्योतिते
द्योतितानि
सम्बोधन
द्योतित
द्योतिते
द्योतितानि
द्वितीया
द्योतितम्
द्योतिते
द्योतितानि
तृतीया
द्योतितेन
द्योतिताभ्याम्
द्योतितैः
चतुर्थी
द्योतिताय
द्योतिताभ्याम्
द्योतितेभ्यः
पञ्चमी
द्योतितात् / द्योतिताद्
द्योतिताभ्याम्
द्योतितेभ्यः
षष्ठी
द्योतितस्य
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतिते
द्योतितयोः
द्योतितेषु


अन्याः