द्योतिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्योतिता
द्योतिते
द्योतिताः
सम्बोधन
द्योतिते
द्योतिते
द्योतिताः
द्वितीया
द्योतिताम्
द्योतिते
द्योतिताः
तृतीया
द्योतितया
द्योतिताभ्याम्
द्योतिताभिः
चतुर्थी
द्योतितायै
द्योतिताभ्याम्
द्योतिताभ्यः
पञ्चमी
द्योतितायाः
द्योतिताभ्याम्
द्योतिताभ्यः
षष्ठी
द्योतितायाः
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतितायाम्
द्योतितयोः
द्योतितासु
 
एक
द्वि
बहु
प्रथमा
द्योतिता
द्योतिते
द्योतिताः
सम्बोधन
द्योतिते
द्योतिते
द्योतिताः
द्वितीया
द्योतिताम्
द्योतिते
द्योतिताः
तृतीया
द्योतितया
द्योतिताभ्याम्
द्योतिताभिः
चतुर्थी
द्योतितायै
द्योतिताभ्याम्
द्योतिताभ्यः
पञ्चमी
द्योतितायाः
द्योतिताभ्याम्
द्योतिताभ्यः
षष्ठी
द्योतितायाः
द्योतितयोः
द्योतितानाम्
सप्तमी
द्योतितायाम्
द्योतितयोः
द्योतितासु


अन्याः