दधित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधितम्
दधिते
दधितानि
सम्बोधन
दधित
दधिते
दधितानि
द्वितीया
दधितम्
दधिते
दधितानि
तृतीया
दधितेन
दधिताभ्याम्
दधितैः
चतुर्थी
दधिताय
दधिताभ्याम्
दधितेभ्यः
पञ्चमी
दधितात् / दधिताद्
दधिताभ्याम्
दधितेभ्यः
षष्ठी
दधितस्य
दधितयोः
दधितानाम्
सप्तमी
दधिते
दधितयोः
दधितेषु
 
एक
द्वि
बहु
प्रथमा
दधितम्
दधिते
दधितानि
सम्बोधन
दधित
दधिते
दधितानि
द्वितीया
दधितम्
दधिते
दधितानि
तृतीया
दधितेन
दधिताभ्याम्
दधितैः
चतुर्थी
दधिताय
दधिताभ्याम्
दधितेभ्यः
पञ्चमी
दधितात् / दधिताद्
दधिताभ्याम्
दधितेभ्यः
षष्ठी
दधितस्य
दधितयोः
दधितानाम्
सप्तमी
दधिते
दधितयोः
दधितेषु


अन्याः