दधिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दधिता
दधिते
दधिताः
सम्बोधन
दधिते
दधिते
दधिताः
द्वितीया
दधिताम्
दधिते
दधिताः
तृतीया
दधितया
दधिताभ्याम्
दधिताभिः
चतुर्थी
दधितायै
दधिताभ्याम्
दधिताभ्यः
पञ्चमी
दधितायाः
दधिताभ्याम्
दधिताभ्यः
षष्ठी
दधितायाः
दधितयोः
दधितानाम्
सप्तमी
दधितायाम्
दधितयोः
दधितासु
 
एक
द्वि
बहु
प्रथमा
दधिता
दधिते
दधिताः
सम्बोधन
दधिते
दधिते
दधिताः
द्वितीया
दधिताम्
दधिते
दधिताः
तृतीया
दधितया
दधिताभ्याम्
दधिताभिः
चतुर्थी
दधितायै
दधिताभ्याम्
दधिताभ्यः
पञ्चमी
दधितायाः
दधिताभ्याम्
दधिताभ्यः
षष्ठी
दधितायाः
दधितयोः
दधितानाम्
सप्तमी
दधितायाम्
दधितयोः
दधितासु


अन्याः