त्रङ्गणीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गणीयम्
त्रङ्गणीये
त्रङ्गणीयानि
सम्बोधन
त्रङ्गणीय
त्रङ्गणीये
त्रङ्गणीयानि
द्वितीया
त्रङ्गणीयम्
त्रङ्गणीये
त्रङ्गणीयानि
तृतीया
त्रङ्गणीयेन
त्रङ्गणीयाभ्याम्
त्रङ्गणीयैः
चतुर्थी
त्रङ्गणीयाय
त्रङ्गणीयाभ्याम्
त्रङ्गणीयेभ्यः
पञ्चमी
त्रङ्गणीयात् / त्रङ्गणीयाद्
त्रङ्गणीयाभ्याम्
त्रङ्गणीयेभ्यः
षष्ठी
त्रङ्गणीयस्य
त्रङ्गणीययोः
त्रङ्गणीयानाम्
सप्तमी
त्रङ्गणीये
त्रङ्गणीययोः
त्रङ्गणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गणीयम्
त्रङ्गणीये
त्रङ्गणीयानि
सम्बोधन
त्रङ्गणीय
त्रङ्गणीये
त्रङ्गणीयानि
द्वितीया
त्रङ्गणीयम्
त्रङ्गणीये
त्रङ्गणीयानि
तृतीया
त्रङ्गणीयेन
त्रङ्गणीयाभ्याम्
त्रङ्गणीयैः
चतुर्थी
त्रङ्गणीयाय
त्रङ्गणीयाभ्याम्
त्रङ्गणीयेभ्यः
पञ्चमी
त्रङ्गणीयात् / त्रङ्गणीयाद्
त्रङ्गणीयाभ्याम्
त्रङ्गणीयेभ्यः
षष्ठी
त्रङ्गणीयस्य
त्रङ्गणीययोः
त्रङ्गणीयानाम्
सप्तमी
त्रङ्गणीये
त्रङ्गणीययोः
त्रङ्गणीयेषु


अन्याः