त्रङ्गणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गणीया
त्रङ्गणीये
त्रङ्गणीयाः
सम्बोधन
त्रङ्गणीये
त्रङ्गणीये
त्रङ्गणीयाः
द्वितीया
त्रङ्गणीयाम्
त्रङ्गणीये
त्रङ्गणीयाः
तृतीया
त्रङ्गणीयया
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभिः
चतुर्थी
त्रङ्गणीयायै
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभ्यः
पञ्चमी
त्रङ्गणीयायाः
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभ्यः
षष्ठी
त्रङ्गणीयायाः
त्रङ्गणीययोः
त्रङ्गणीयानाम्
सप्तमी
त्रङ्गणीयायाम्
त्रङ्गणीययोः
त्रङ्गणीयासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गणीया
त्रङ्गणीये
त्रङ्गणीयाः
सम्बोधन
त्रङ्गणीये
त्रङ्गणीये
त्रङ्गणीयाः
द्वितीया
त्रङ्गणीयाम्
त्रङ्गणीये
त्रङ्गणीयाः
तृतीया
त्रङ्गणीयया
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभिः
चतुर्थी
त्रङ्गणीयायै
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभ्यः
पञ्चमी
त्रङ्गणीयायाः
त्रङ्गणीयाभ्याम्
त्रङ्गणीयाभ्यः
षष्ठी
त्रङ्गणीयायाः
त्रङ्गणीययोः
त्रङ्गणीयानाम्
सप्तमी
त्रङ्गणीयायाम्
त्रङ्गणीययोः
त्रङ्गणीयासु


अन्याः